The Sanskrit Reader Companion

Show Summary of Solutions

Input: jātaḥ nāryām anāryāyām āryāt āryaḥ bhavet guṇaiḥ jātaḥ apyanāryāt āryāyām anārya_iti niścayaḥ

Sentence: जातः नार्याम् अनार्यायाम् आर्यात् आर्यः भवेत् गुणैः जातः अप्यनार्यात् आर्यायाम् अनार्य इति निश्चयः
जातः नार्याम् अनार्यायाम् आर्यात् आर्यः भवेत् गुणैः जातः अपि अनार्यात् आर्यायाम् अनार्यः इति निश्चयः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria